Loader..
BEWARE OF FRAUDSTERS: WE HAVE NOT INVITED ANY REQUESTS FOR DEALERSHIP/FRANCHISE. DO NOT TRUST ANYONE OFFERING SUCH A FACILITY AND SEEKING MONEY IN IFFCO’S NAME.
Start Talking
Listening voice...
Our Production Unit

इफ्फ्को-नगरे 5 अत्याधुनिक-उत्पादन-संयंत्राः सन्ति, ये शिपिंग डॉक तथा उत्पादनसामग्रीम् इत्येषाम् सुलभाय युक्तिपूर्वकैः स्थापिताः सन्ति । पञ्चसु संयंत्रेषु यूरिया-उत्पादनार्थं त्रीणि संयंत्राणि, एनपीके/डीएपी इत्यस्य कृते एकः संयंत्रः, एनपीके/डीएपी - फॉस्फोरिक एसिड् उर्वरकस्य कृते एकः संयंत्रः च निर्धारिताः सन्ति।

kalol

कलोल-नगरस्य अमोनिया-संयंत्रं 1974 तमे वर्षे मार्च-मासस्य 15 दिनाङ्के प्रतिदिनं 910 मेट्रिकटन-क्षमतायाः यांत्रिकरूपे सम्पन्नम् अभवत्।

अधिकम् जानयतु
Kandla

कच्छरणस्य, कण्डला-बन्दरस्य च समीपे स्थितम् अद्यत्वे विश्वस्य आधुनिकतमेषु फॉस्फेटिक-उर्वरक-उत्पादन-संयंत्रेषुु अन्यतमम् अस्ति।

अधिकम् जानयतु
PHULPUR

फुलपुर-संयंत्रः 16 जनवरी दिनाङ्के अस्तित्वे आगच्छत्। 1068 एकड़ क्षेत्रे विस्तृतस्य फुलपुर-संयंत्रस्यः क्षमता 17 लक्ष मेट्रिकटनात् अधिका अस्ति।

अधिकम् जानयतु
Aonla

बरेली-नगरस्य समीपे स्थिता इफ्फ्को-आँवला-सुविधा पर्यावरणस्य चिन्तानां विषये सर्वदा एव अग्रणी अस्ति । पारिस्थितिकसन्तुलनं स्थापयितुं कठोरतमानि उपायानि स्वीकृत्यै प्रसिद्धम् अस्ति।

अधिकम् जानयतु
PARADEEP

भारतस्य पूर्वतटे स्थितम् गहनतमं प्राकृतिकं बन्दरगाहं पारादीप-नगरे स्थितं इफ्फको पाररदीप-संयंत्रं विश्वस्य बृहत्तमं मूलभूतम्-डीएपी-संयंत्रम् अस्ति।

अधिकम् जानयतु
NANO UREA PLANT - AONLA

As a part of IFFCO’s effort in fulfilling the vision of the Government of India to reduce usage of chemical fertilisers, sustainable crop production. 

Know More
Nano Fertiliser Plant - Kalol

Government of India has been promoting sustainable Agriculture and guiding the farmers to “reduce the use of chemical fertilisers” in the country.

Know More
Nano Fertiliser Plant - Phulpur

IFFCO has established its Nano Fertilizer Plant (NFP) with state-of-the-art technology at Phulpur, Prayagraj with production capacity of 2 Lakh 500 ml bottles per day of Liquid Nano Urea.

Know More